Mantra pushpam is a Vedic verse chanted at the end of the Pujas when the flowers are offered to the Deities.
Bha̠dra-nkarnē̍bhi-ssrnu̠yama̍ Dēvah । Bha̠dra-mpa̍syēma̠ksabhi̠ryaja̍trah । Sthi̠rairangai̎stustu̠vagṃsa̍sta̠nubhi̍h । Vyasē̍ma Dē̠vahi̍ta̠ṃ Yadayu̍h ॥ Sva̠sti Na̠ Indrō̍ Vr̠ddhasra̍vah । Sva̍sti Na̍h Pu̠sa Vi̠svavē̍dah । Sva̠̠stina̠starksyō̠ Ari̍stanēmih । Sva̠sti Nō̠ Brha̠spati̍rdadhatu ॥ Ōṃ Santi̠-ssanti̠-ssanti̍h ॥
Yō̍-‘pa-mpuspa̠ṃ Vēda̍ Puspa̍va-npra̠java̎-npasu̠ma-nbha̍vati । Cha̠ndrama̠ Va A̠pa-mpuspam̎ । Puspa̍va-npra̠java̎-npasu̠ma-nbha̍vati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
A̠gnirva A̠pama̠yata̍nam । A̠yata̍nava-nbhavati । Yō̎-‘gnēra̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠va A̠gnēra̠yata̍nam । A̠yata̍nava-nbhavati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
Va̠yurva A̠pama̠yata̍nam । A̠yata̍nava-nbhavati । Yō Va̠yōra̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠ Vai Va̠yōra̠yata̍nam । A̠yata̍nava-nbhavati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
A̠sau Vai Tapa̍nna̠pama̠yata̍nam । A̠yata̍nava-nbhavati । Yō̍-‘musya̠tapa̍ta A̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠ Va A̠musya̠tapa̍ta A̠yata̍nam ।a̠yata̍nava-nbhavati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
Cha̠ndrama̠ Va A̠pama̠yata̍nam । A̠yata̍nava-nbhavati । Yascha̠ndrama̍sa A̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠ Vai Cha̠ndrama̍sa A̠yata̍nam । A̠yata̍nava-nbhavati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
Naksatra̍trani̠ Va A̠pama̠yata̍nam । A̠yata̍nava-nbhavati । Yō Naksatra̍tranama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠ Vai Naksa̍tranama̠yata̍nam । A̠yata̍nava-nbhavati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
Pa̠rjanyō̠ Va A̠pama̠yata̍nam । A̠yata̍nava-nbhavati । Yah Pa̠rjanya̍sya̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠ Vai Pa̠rjanya̍sya̠yata̍nam । A̠yata̍nava-nbhavati । Ya Ē̠vaṃ Vēda̍ । Yō̍-‘pama̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati ।
Sa̠ṃva̠tsa̠rō Va A̠pama̠yata̍na̠m । A̠yata̍nava-nbhavati । Ya-ssa̍ṃvatsa̠rasya̠yata̍na̠ṃ Vēda̍ । A̠yata̍nava-nbhavati । Apō̠ Vai Sa̍ṃvatsa̠rasya̠yata̍nam । A̠yata̍nava-nbhavati । Ya Ēvaṃ Vēda̍ । Yō̎-‘phsu Nava̠-mprati̍sthita̠ṃ Vēda̍ । Pratyē̠va Ti̍sthati ।
Ōṃ Ra̠ja̠dhi̠ra̠jaya̍ Prasahya Sa̠hinē̎ । Namō̍ Va̠yaṃ Vai̎srava̠naya̍ Kurmahē । Sa Mē̠ Kama̠n Kama̠ Kama̍ya̠ Mahyam̎ । Ka̠mē̠sva̠rō Vai̎srava̠nō Da̍datu । Ku̠bē̠raya̍ Vaisrava̠naya̍ । Ma̠ha̠rajaya̠ Nama̍h ।
Ō̎-ntadbra̠hma । Ō̎-ntadva̠yuh । Ō̎-ntada̠tma ।
Ō̎-ntathsa̠tyam । Ō̎-ntatsarvam̎ । Ō̎-ntatpurō̠rnamah ॥
Antascharati̍ Bhutē̠su Guhayaṃ Vi̍svamu̠rtisu ।
Tvaṃ Yajnastvaṃ Vasatkarastva-mindrastvagṃ
Rudrastvaṃ Visnustva-mbrahmatva̍-mpraja̠patih ।
Tva-nta̍dapa̠ Apō̠ Jyōti̠rasō̠-‘mrta-mbrahma̠ Bhurbhuva̠ssuva̠rōm ।
Isanassarva̍ Vidya̠namisvarassarva̍bhuta̠naṃ
Brahmadhi̍pati̠-rbrahma̠nō-‘dhi̍pati̠-rbrahma̍ Si̠vō Mē̍ Astu Sadasi̠vōm ।
Tadvisnō̎h Para̠ma-mpa̠dagṃ Sada̍ Pasyanti Su̠raya̍h । Di̠viva̠ Chaksu̠rata̍tam । Tadvipra̍sō Vipa̠nyavō̍ Jagr̠vagṃ Sassami̍ndhatē । Visnō̠ryatpa̍ra̠ma-mpa̠dam ।
Rtagṃ Sa̠tya-mpa̍ra-mbra̠hma̠ Pu̠rusa̍-nkrsna̠pinga̍lam ।
U̠rdhvarē̍taṃ Vi̍rupa̠ksa̠ṃ Vi̠svaru̍paya̠ Vai Namō̠ Nama̍h ॥
Ō-nna̠ra̠ya̠naya̍ Vi̠dmahē̍ Vasudē̠vaya̍ Dhimahi ।
Tannō̍ Visnuh Prachō̠daya̎t ॥
Ōṃ Santi̠-ssanti̠-ssanti̍h ।